Declension table of ?bahitavat

Deva

NeuterSingularDualPlural
Nominativebahitavat bahitavantī bahitavatī bahitavanti
Vocativebahitavat bahitavantī bahitavatī bahitavanti
Accusativebahitavat bahitavantī bahitavatī bahitavanti
Instrumentalbahitavatā bahitavadbhyām bahitavadbhiḥ
Dativebahitavate bahitavadbhyām bahitavadbhyaḥ
Ablativebahitavataḥ bahitavadbhyām bahitavadbhyaḥ
Genitivebahitavataḥ bahitavatoḥ bahitavatām
Locativebahitavati bahitavatoḥ bahitavatsu

Adverb -bahitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria