Declension table of ?baṃhanīyā

Deva

FeminineSingularDualPlural
Nominativebaṃhanīyā baṃhanīye baṃhanīyāḥ
Vocativebaṃhanīye baṃhanīye baṃhanīyāḥ
Accusativebaṃhanīyām baṃhanīye baṃhanīyāḥ
Instrumentalbaṃhanīyayā baṃhanīyābhyām baṃhanīyābhiḥ
Dativebaṃhanīyāyai baṃhanīyābhyām baṃhanīyābhyaḥ
Ablativebaṃhanīyāyāḥ baṃhanīyābhyām baṃhanīyābhyaḥ
Genitivebaṃhanīyāyāḥ baṃhanīyayoḥ baṃhanīyānām
Locativebaṃhanīyāyām baṃhanīyayoḥ baṃhanīyāsu

Adverb -baṃhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria