Declension table of ?baṃhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebaṃhiṣyamāṇaḥ baṃhiṣyamāṇau baṃhiṣyamāṇāḥ
Vocativebaṃhiṣyamāṇa baṃhiṣyamāṇau baṃhiṣyamāṇāḥ
Accusativebaṃhiṣyamāṇam baṃhiṣyamāṇau baṃhiṣyamāṇān
Instrumentalbaṃhiṣyamāṇena baṃhiṣyamāṇābhyām baṃhiṣyamāṇaiḥ baṃhiṣyamāṇebhiḥ
Dativebaṃhiṣyamāṇāya baṃhiṣyamāṇābhyām baṃhiṣyamāṇebhyaḥ
Ablativebaṃhiṣyamāṇāt baṃhiṣyamāṇābhyām baṃhiṣyamāṇebhyaḥ
Genitivebaṃhiṣyamāṇasya baṃhiṣyamāṇayoḥ baṃhiṣyamāṇānām
Locativebaṃhiṣyamāṇe baṃhiṣyamāṇayoḥ baṃhiṣyamāṇeṣu

Compound baṃhiṣyamāṇa -

Adverb -baṃhiṣyamāṇam -baṃhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria