Declension table of ?baṃhanīya

Deva

NeuterSingularDualPlural
Nominativebaṃhanīyam baṃhanīye baṃhanīyāni
Vocativebaṃhanīya baṃhanīye baṃhanīyāni
Accusativebaṃhanīyam baṃhanīye baṃhanīyāni
Instrumentalbaṃhanīyena baṃhanīyābhyām baṃhanīyaiḥ
Dativebaṃhanīyāya baṃhanīyābhyām baṃhanīyebhyaḥ
Ablativebaṃhanīyāt baṃhanīyābhyām baṃhanīyebhyaḥ
Genitivebaṃhanīyasya baṃhanīyayoḥ baṃhanīyānām
Locativebaṃhanīye baṃhanīyayoḥ baṃhanīyeṣu

Compound baṃhanīya -

Adverb -baṃhanīyam -baṃhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria