Declension table of ?baṃhanīya

Deva

MasculineSingularDualPlural
Nominativebaṃhanīyaḥ baṃhanīyau baṃhanīyāḥ
Vocativebaṃhanīya baṃhanīyau baṃhanīyāḥ
Accusativebaṃhanīyam baṃhanīyau baṃhanīyān
Instrumentalbaṃhanīyena baṃhanīyābhyām baṃhanīyaiḥ baṃhanīyebhiḥ
Dativebaṃhanīyāya baṃhanīyābhyām baṃhanīyebhyaḥ
Ablativebaṃhanīyāt baṃhanīyābhyām baṃhanīyebhyaḥ
Genitivebaṃhanīyasya baṃhanīyayoḥ baṃhanīyānām
Locativebaṃhanīye baṃhanīyayoḥ baṃhanīyeṣu

Compound baṃhanīya -

Adverb -baṃhanīyam -baṃhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria