Declension table of ?babaṃhāna

Deva

NeuterSingularDualPlural
Nominativebabaṃhānam babaṃhāne babaṃhānāni
Vocativebabaṃhāna babaṃhāne babaṃhānāni
Accusativebabaṃhānam babaṃhāne babaṃhānāni
Instrumentalbabaṃhānena babaṃhānābhyām babaṃhānaiḥ
Dativebabaṃhānāya babaṃhānābhyām babaṃhānebhyaḥ
Ablativebabaṃhānāt babaṃhānābhyām babaṃhānebhyaḥ
Genitivebabaṃhānasya babaṃhānayoḥ babaṃhānānām
Locativebabaṃhāne babaṃhānayoḥ babaṃhāneṣu

Compound babaṃhāna -

Adverb -babaṃhānam -babaṃhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria