Declension table of ?baṃhyamāna

Deva

NeuterSingularDualPlural
Nominativebaṃhyamānam baṃhyamāne baṃhyamānāni
Vocativebaṃhyamāna baṃhyamāne baṃhyamānāni
Accusativebaṃhyamānam baṃhyamāne baṃhyamānāni
Instrumentalbaṃhyamānena baṃhyamānābhyām baṃhyamānaiḥ
Dativebaṃhyamānāya baṃhyamānābhyām baṃhyamānebhyaḥ
Ablativebaṃhyamānāt baṃhyamānābhyām baṃhyamānebhyaḥ
Genitivebaṃhyamānasya baṃhyamānayoḥ baṃhyamānānām
Locativebaṃhyamāne baṃhyamānayoḥ baṃhyamāneṣu

Compound baṃhyamāna -

Adverb -baṃhyamānam -baṃhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria