Declension table of ?baṃhamāna

Deva

MasculineSingularDualPlural
Nominativebaṃhamānaḥ baṃhamānau baṃhamānāḥ
Vocativebaṃhamāna baṃhamānau baṃhamānāḥ
Accusativebaṃhamānam baṃhamānau baṃhamānān
Instrumentalbaṃhamānena baṃhamānābhyām baṃhamānaiḥ baṃhamānebhiḥ
Dativebaṃhamānāya baṃhamānābhyām baṃhamānebhyaḥ
Ablativebaṃhamānāt baṃhamānābhyām baṃhamānebhyaḥ
Genitivebaṃhamānasya baṃhamānayoḥ baṃhamānānām
Locativebaṃhamāne baṃhamānayoḥ baṃhamāneṣu

Compound baṃhamāna -

Adverb -baṃhamānam -baṃhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria