Declension table of ?baṃhayiṣyat

Deva

NeuterSingularDualPlural
Nominativebaṃhayiṣyat baṃhayiṣyantī baṃhayiṣyatī baṃhayiṣyanti
Vocativebaṃhayiṣyat baṃhayiṣyantī baṃhayiṣyatī baṃhayiṣyanti
Accusativebaṃhayiṣyat baṃhayiṣyantī baṃhayiṣyatī baṃhayiṣyanti
Instrumentalbaṃhayiṣyatā baṃhayiṣyadbhyām baṃhayiṣyadbhiḥ
Dativebaṃhayiṣyate baṃhayiṣyadbhyām baṃhayiṣyadbhyaḥ
Ablativebaṃhayiṣyataḥ baṃhayiṣyadbhyām baṃhayiṣyadbhyaḥ
Genitivebaṃhayiṣyataḥ baṃhayiṣyatoḥ baṃhayiṣyatām
Locativebaṃhayiṣyati baṃhayiṣyatoḥ baṃhayiṣyatsu

Adverb -baṃhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria