Declension table of ?baṃhayantī

Deva

FeminineSingularDualPlural
Nominativebaṃhayantī baṃhayantyau baṃhayantyaḥ
Vocativebaṃhayanti baṃhayantyau baṃhayantyaḥ
Accusativebaṃhayantīm baṃhayantyau baṃhayantīḥ
Instrumentalbaṃhayantyā baṃhayantībhyām baṃhayantībhiḥ
Dativebaṃhayantyai baṃhayantībhyām baṃhayantībhyaḥ
Ablativebaṃhayantyāḥ baṃhayantībhyām baṃhayantībhyaḥ
Genitivebaṃhayantyāḥ baṃhayantyoḥ baṃhayantīnām
Locativebaṃhayantyām baṃhayantyoḥ baṃhayantīṣu

Compound baṃhayanti - baṃhayantī -

Adverb -baṃhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria