Declension table of ?baṃhamāna

Deva

NeuterSingularDualPlural
Nominativebaṃhamānam baṃhamāne baṃhamānāni
Vocativebaṃhamāna baṃhamāne baṃhamānāni
Accusativebaṃhamānam baṃhamāne baṃhamānāni
Instrumentalbaṃhamānena baṃhamānābhyām baṃhamānaiḥ
Dativebaṃhamānāya baṃhamānābhyām baṃhamānebhyaḥ
Ablativebaṃhamānāt baṃhamānābhyām baṃhamānebhyaḥ
Genitivebaṃhamānasya baṃhamānayoḥ baṃhamānānām
Locativebaṃhamāne baṃhamānayoḥ baṃhamāneṣu

Compound baṃhamāna -

Adverb -baṃhamānam -baṃhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria