Declension table of ?baṃhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebaṃhayiṣyamāṇā baṃhayiṣyamāṇe baṃhayiṣyamāṇāḥ
Vocativebaṃhayiṣyamāṇe baṃhayiṣyamāṇe baṃhayiṣyamāṇāḥ
Accusativebaṃhayiṣyamāṇām baṃhayiṣyamāṇe baṃhayiṣyamāṇāḥ
Instrumentalbaṃhayiṣyamāṇayā baṃhayiṣyamāṇābhyām baṃhayiṣyamāṇābhiḥ
Dativebaṃhayiṣyamāṇāyai baṃhayiṣyamāṇābhyām baṃhayiṣyamāṇābhyaḥ
Ablativebaṃhayiṣyamāṇāyāḥ baṃhayiṣyamāṇābhyām baṃhayiṣyamāṇābhyaḥ
Genitivebaṃhayiṣyamāṇāyāḥ baṃhayiṣyamāṇayoḥ baṃhayiṣyamāṇānām
Locativebaṃhayiṣyamāṇāyām baṃhayiṣyamāṇayoḥ baṃhayiṣyamāṇāsu

Adverb -baṃhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria