Declension table of ?baṃhayitavyā

Deva

FeminineSingularDualPlural
Nominativebaṃhayitavyā baṃhayitavye baṃhayitavyāḥ
Vocativebaṃhayitavye baṃhayitavye baṃhayitavyāḥ
Accusativebaṃhayitavyām baṃhayitavye baṃhayitavyāḥ
Instrumentalbaṃhayitavyayā baṃhayitavyābhyām baṃhayitavyābhiḥ
Dativebaṃhayitavyāyai baṃhayitavyābhyām baṃhayitavyābhyaḥ
Ablativebaṃhayitavyāyāḥ baṃhayitavyābhyām baṃhayitavyābhyaḥ
Genitivebaṃhayitavyāyāḥ baṃhayitavyayoḥ baṃhayitavyānām
Locativebaṃhayitavyāyām baṃhayitavyayoḥ baṃhayitavyāsu

Adverb -baṃhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria