Declension table of ?baṃhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebaṃhayiṣyantī baṃhayiṣyantyau baṃhayiṣyantyaḥ
Vocativebaṃhayiṣyanti baṃhayiṣyantyau baṃhayiṣyantyaḥ
Accusativebaṃhayiṣyantīm baṃhayiṣyantyau baṃhayiṣyantīḥ
Instrumentalbaṃhayiṣyantyā baṃhayiṣyantībhyām baṃhayiṣyantībhiḥ
Dativebaṃhayiṣyantyai baṃhayiṣyantībhyām baṃhayiṣyantībhyaḥ
Ablativebaṃhayiṣyantyāḥ baṃhayiṣyantībhyām baṃhayiṣyantībhyaḥ
Genitivebaṃhayiṣyantyāḥ baṃhayiṣyantyoḥ baṃhayiṣyantīnām
Locativebaṃhayiṣyantyām baṃhayiṣyantyoḥ baṃhayiṣyantīṣu

Compound baṃhayiṣyanti - baṃhayiṣyantī -

Adverb -baṃhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria