Declension table of ?baṃhayamāna

Deva

MasculineSingularDualPlural
Nominativebaṃhayamānaḥ baṃhayamānau baṃhayamānāḥ
Vocativebaṃhayamāna baṃhayamānau baṃhayamānāḥ
Accusativebaṃhayamānam baṃhayamānau baṃhayamānān
Instrumentalbaṃhayamānena baṃhayamānābhyām baṃhayamānaiḥ baṃhayamānebhiḥ
Dativebaṃhayamānāya baṃhayamānābhyām baṃhayamānebhyaḥ
Ablativebaṃhayamānāt baṃhayamānābhyām baṃhayamānebhyaḥ
Genitivebaṃhayamānasya baṃhayamānayoḥ baṃhayamānānām
Locativebaṃhayamāne baṃhayamānayoḥ baṃhayamāneṣu

Compound baṃhayamāna -

Adverb -baṃhayamānam -baṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria