Declension table of ?baṃhitavat

Deva

NeuterSingularDualPlural
Nominativebaṃhitavat baṃhitavantī baṃhitavatī baṃhitavanti
Vocativebaṃhitavat baṃhitavantī baṃhitavatī baṃhitavanti
Accusativebaṃhitavat baṃhitavantī baṃhitavatī baṃhitavanti
Instrumentalbaṃhitavatā baṃhitavadbhyām baṃhitavadbhiḥ
Dativebaṃhitavate baṃhitavadbhyām baṃhitavadbhyaḥ
Ablativebaṃhitavataḥ baṃhitavadbhyām baṃhitavadbhyaḥ
Genitivebaṃhitavataḥ baṃhitavatoḥ baṃhitavatām
Locativebaṃhitavati baṃhitavatoḥ baṃhitavatsu

Adverb -baṃhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria