Conjugation tables of ?śundh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśundhyāmi śundhyāvaḥ śundhyāmaḥ
Secondśundhyasi śundhyathaḥ śundhyatha
Thirdśundhyati śundhyataḥ śundhyanti


MiddleSingularDualPlural
Firstśundhye śundhyāvahe śundhyāmahe
Secondśundhyase śundhyethe śundhyadhve
Thirdśundhyate śundhyete śundhyante


PassiveSingularDualPlural
Firstśundhye śundhyāvahe śundhyāmahe
Secondśundhyase śundhyethe śundhyadhve
Thirdśundhyate śundhyete śundhyante


Imperfect

ActiveSingularDualPlural
Firstaśundhyam aśundhyāva aśundhyāma
Secondaśundhyaḥ aśundhyatam aśundhyata
Thirdaśundhyat aśundhyatām aśundhyan


MiddleSingularDualPlural
Firstaśundhye aśundhyāvahi aśundhyāmahi
Secondaśundhyathāḥ aśundhyethām aśundhyadhvam
Thirdaśundhyata aśundhyetām aśundhyanta


PassiveSingularDualPlural
Firstaśundhye aśundhyāvahi aśundhyāmahi
Secondaśundhyathāḥ aśundhyethām aśundhyadhvam
Thirdaśundhyata aśundhyetām aśundhyanta


Optative

ActiveSingularDualPlural
Firstśundhyeyam śundhyeva śundhyema
Secondśundhyeḥ śundhyetam śundhyeta
Thirdśundhyet śundhyetām śundhyeyuḥ


MiddleSingularDualPlural
Firstśundhyeya śundhyevahi śundhyemahi
Secondśundhyethāḥ śundhyeyāthām śundhyedhvam
Thirdśundhyeta śundhyeyātām śundhyeran


PassiveSingularDualPlural
Firstśundhyeya śundhyevahi śundhyemahi
Secondśundhyethāḥ śundhyeyāthām śundhyedhvam
Thirdśundhyeta śundhyeyātām śundhyeran


Imperative

ActiveSingularDualPlural
Firstśundhyāni śundhyāva śundhyāma
Secondśundhya śundhyatam śundhyata
Thirdśundhyatu śundhyatām śundhyantu


MiddleSingularDualPlural
Firstśundhyai śundhyāvahai śundhyāmahai
Secondśundhyasva śundhyethām śundhyadhvam
Thirdśundhyatām śundhyetām śundhyantām


PassiveSingularDualPlural
Firstśundhyai śundhyāvahai śundhyāmahai
Secondśundhyasva śundhyethām śundhyadhvam
Thirdśundhyatām śundhyetām śundhyantām


Future

ActiveSingularDualPlural
Firstśundhiṣyāmi śundhiṣyāvaḥ śundhiṣyāmaḥ
Secondśundhiṣyasi śundhiṣyathaḥ śundhiṣyatha
Thirdśundhiṣyati śundhiṣyataḥ śundhiṣyanti


MiddleSingularDualPlural
Firstśundhiṣye śundhiṣyāvahe śundhiṣyāmahe
Secondśundhiṣyase śundhiṣyethe śundhiṣyadhve
Thirdśundhiṣyate śundhiṣyete śundhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśundhitāsmi śundhitāsvaḥ śundhitāsmaḥ
Secondśundhitāsi śundhitāsthaḥ śundhitāstha
Thirdśundhitā śundhitārau śundhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśundha śuśundhiva śuśundhima
Secondśuśundhitha śuśundhathuḥ śuśundha
Thirdśuśundha śuśundhatuḥ śuśundhuḥ


MiddleSingularDualPlural
Firstśuśundhe śuśundhivahe śuśundhimahe
Secondśuśundhiṣe śuśundhāthe śuśundhidhve
Thirdśuśundhe śuśundhāte śuśundhire


Benedictive

ActiveSingularDualPlural
Firstśundhyāsam śundhyāsva śundhyāsma
Secondśundhyāḥ śundhyāstam śundhyāsta
Thirdśundhyāt śundhyāstām śundhyāsuḥ

Participles

Past Passive Participle
śundhita m. n. śundhitā f.

Past Active Participle
śundhitavat m. n. śundhitavatī f.

Present Active Participle
śundhyat m. n. śundhyantī f.

Present Middle Participle
śundhyamāna m. n. śundhyamānā f.

Present Passive Participle
śundhyamāna m. n. śundhyamānā f.

Future Active Participle
śundhiṣyat m. n. śundhiṣyantī f.

Future Middle Participle
śundhiṣyamāṇa m. n. śundhiṣyamāṇā f.

Future Passive Participle
śundhitavya m. n. śundhitavyā f.

Future Passive Participle
śundhya m. n. śundhyā f.

Future Passive Participle
śundhanīya m. n. śundhanīyā f.

Perfect Active Participle
śuśundhvas m. n. śuśundhuṣī f.

Perfect Middle Participle
śuśundhāna m. n. śuśundhānā f.

Indeclinable forms

Infinitive
śundhitum

Absolutive
śundhitvā

Absolutive
-śundhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria