Declension table of ?śundhitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhitavyā | śundhitavye | śundhitavyāḥ |
Vocative | śundhitavye | śundhitavye | śundhitavyāḥ |
Accusative | śundhitavyām | śundhitavye | śundhitavyāḥ |
Instrumental | śundhitavyayā | śundhitavyābhyām | śundhitavyābhiḥ |
Dative | śundhitavyāyai | śundhitavyābhyām | śundhitavyābhyaḥ |
Ablative | śundhitavyāyāḥ | śundhitavyābhyām | śundhitavyābhyaḥ |
Genitive | śundhitavyāyāḥ | śundhitavyayoḥ | śundhitavyānām |
Locative | śundhitavyāyām | śundhitavyayoḥ | śundhitavyāsu |