Declension table of ?śundhanīya

Deva

NeuterSingularDualPlural
Nominativeśundhanīyam śundhanīye śundhanīyāni
Vocativeśundhanīya śundhanīye śundhanīyāni
Accusativeśundhanīyam śundhanīye śundhanīyāni
Instrumentalśundhanīyena śundhanīyābhyām śundhanīyaiḥ
Dativeśundhanīyāya śundhanīyābhyām śundhanīyebhyaḥ
Ablativeśundhanīyāt śundhanīyābhyām śundhanīyebhyaḥ
Genitiveśundhanīyasya śundhanīyayoḥ śundhanīyānām
Locativeśundhanīye śundhanīyayoḥ śundhanīyeṣu

Compound śundhanīya -

Adverb -śundhanīyam -śundhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria