Declension table of ?śundhanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhanīyam | śundhanīye | śundhanīyāni |
Vocative | śundhanīya | śundhanīye | śundhanīyāni |
Accusative | śundhanīyam | śundhanīye | śundhanīyāni |
Instrumental | śundhanīyena | śundhanīyābhyām | śundhanīyaiḥ |
Dative | śundhanīyāya | śundhanīyābhyām | śundhanīyebhyaḥ |
Ablative | śundhanīyāt | śundhanīyābhyām | śundhanīyebhyaḥ |
Genitive | śundhanīyasya | śundhanīyayoḥ | śundhanīyānām |
Locative | śundhanīye | śundhanīyayoḥ | śundhanīyeṣu |