तिङन्तावली ?शुन्ध्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्ध्यति
शुन्ध्यतः
शुन्ध्यन्ति
मध्यम
शुन्ध्यसि
शुन्ध्यथः
शुन्ध्यथ
उत्तम
शुन्ध्यामि
शुन्ध्यावः
शुन्ध्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्ध्यते
शुन्ध्येते
शुन्ध्यन्ते
मध्यम
शुन्ध्यसे
शुन्ध्येथे
शुन्ध्यध्वे
उत्तम
शुन्ध्ये
शुन्ध्यावहे
शुन्ध्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शुन्ध्यते
शुन्ध्येते
शुन्ध्यन्ते
मध्यम
शुन्ध्यसे
शुन्ध्येथे
शुन्ध्यध्वे
उत्तम
शुन्ध्ये
शुन्ध्यावहे
शुन्ध्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशुन्ध्यत्
अशुन्ध्यताम्
अशुन्ध्यन्
मध्यम
अशुन्ध्यः
अशुन्ध्यतम्
अशुन्ध्यत
उत्तम
अशुन्ध्यम्
अशुन्ध्याव
अशुन्ध्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशुन्ध्यत
अशुन्ध्येताम्
अशुन्ध्यन्त
मध्यम
अशुन्ध्यथाः
अशुन्ध्येथाम्
अशुन्ध्यध्वम्
उत्तम
अशुन्ध्ये
अशुन्ध्यावहि
अशुन्ध्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशुन्ध्यत
अशुन्ध्येताम्
अशुन्ध्यन्त
मध्यम
अशुन्ध्यथाः
अशुन्ध्येथाम्
अशुन्ध्यध्वम्
उत्तम
अशुन्ध्ये
अशुन्ध्यावहि
अशुन्ध्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्ध्येत्
शुन्ध्येताम्
शुन्ध्येयुः
मध्यम
शुन्ध्येः
शुन्ध्येतम्
शुन्ध्येत
उत्तम
शुन्ध्येयम्
शुन्ध्येव
शुन्ध्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्ध्येत
शुन्ध्येयाताम्
शुन्ध्येरन्
मध्यम
शुन्ध्येथाः
शुन्ध्येयाथाम्
शुन्ध्येध्वम्
उत्तम
शुन्ध्येय
शुन्ध्येवहि
शुन्ध्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शुन्ध्येत
शुन्ध्येयाताम्
शुन्ध्येरन्
मध्यम
शुन्ध्येथाः
शुन्ध्येयाथाम्
शुन्ध्येध्वम्
उत्तम
शुन्ध्येय
शुन्ध्येवहि
शुन्ध्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्ध्यतु
शुन्ध्यताम्
शुन्ध्यन्तु
मध्यम
शुन्ध्य
शुन्ध्यतम्
शुन्ध्यत
उत्तम
शुन्ध्यानि
शुन्ध्याव
शुन्ध्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्ध्यताम्
शुन्ध्येताम्
शुन्ध्यन्ताम्
मध्यम
शुन्ध्यस्व
शुन्ध्येथाम्
शुन्ध्यध्वम्
उत्तम
शुन्ध्यै
शुन्ध्यावहै
शुन्ध्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शुन्ध्यताम्
शुन्ध्येताम्
शुन्ध्यन्ताम्
मध्यम
शुन्ध्यस्व
शुन्ध्येथाम्
शुन्ध्यध्वम्
उत्तम
शुन्ध्यै
शुन्ध्यावहै
शुन्ध्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धिष्यति
शुन्धिष्यतः
शुन्धिष्यन्ति
मध्यम
शुन्धिष्यसि
शुन्धिष्यथः
शुन्धिष्यथ
उत्तम
शुन्धिष्यामि
शुन्धिष्यावः
शुन्धिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुन्धिष्यते
शुन्धिष्येते
शुन्धिष्यन्ते
मध्यम
शुन्धिष्यसे
शुन्धिष्येथे
शुन्धिष्यध्वे
उत्तम
शुन्धिष्ये
शुन्धिष्यावहे
शुन्धिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्धिता
शुन्धितारौ
शुन्धितारः
मध्यम
शुन्धितासि
शुन्धितास्थः
शुन्धितास्थ
उत्तम
शुन्धितास्मि
शुन्धितास्वः
शुन्धितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुशुन्ध
शुशुन्धतुः
शुशुन्धुः
मध्यम
शुशुन्धिथ
शुशुन्धथुः
शुशुन्ध
उत्तम
शुशुन्ध
शुशुन्धिव
शुशुन्धिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुशुन्धे
शुशुन्धाते
शुशुन्धिरे
मध्यम
शुशुन्धिषे
शुशुन्धाथे
शुशुन्धिध्वे
उत्तम
शुशुन्धे
शुशुन्धिवहे
शुशुन्धिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुन्ध्यात्
शुन्ध्यास्ताम्
शुन्ध्यासुः
मध्यम
शुन्ध्याः
शुन्ध्यास्तम्
शुन्ध्यास्त
उत्तम
शुन्ध्यासम्
शुन्ध्यास्व
शुन्ध्यास्म
कृदन्त
क्त
शुन्धित
m.
n.
शुन्धिता
f.
क्तवतु
शुन्धितवत्
m.
n.
शुन्धितवती
f.
शतृ
शुन्ध्यत्
m.
n.
शुन्ध्यन्ती
f.
शानच्
शुन्ध्यमान
m.
n.
शुन्ध्यमाना
f.
शानच् कर्मणि
शुन्ध्यमान
m.
n.
शुन्ध्यमाना
f.
लुडादेश पर
शुन्धिष्यत्
m.
n.
शुन्धिष्यन्ती
f.
लुडादेश आत्म
शुन्धिष्यमाण
m.
n.
शुन्धिष्यमाणा
f.
तव्य
शुन्धितव्य
m.
n.
शुन्धितव्या
f.
यत्
शुन्ध्य
m.
n.
शुन्ध्या
f.
अनीयर्
शुन्धनीय
m.
n.
शुन्धनीया
f.
लिडादेश पर
शुशुन्ध्वस्
m.
n.
शुशुन्धुषी
f.
लिडादेश आत्म
शुशुन्धान
m.
n.
शुशुन्धाना
f.
अव्यय
तुमुन्
शुन्धितुम्
क्त्वा
शुन्धित्वा
ल्यप्
॰शुन्ध्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024