Declension table of ?śundhyantī

Deva

FeminineSingularDualPlural
Nominativeśundhyantī śundhyantyau śundhyantyaḥ
Vocativeśundhyanti śundhyantyau śundhyantyaḥ
Accusativeśundhyantīm śundhyantyau śundhyantīḥ
Instrumentalśundhyantyā śundhyantībhyām śundhyantībhiḥ
Dativeśundhyantyai śundhyantībhyām śundhyantībhyaḥ
Ablativeśundhyantyāḥ śundhyantībhyām śundhyantībhyaḥ
Genitiveśundhyantyāḥ śundhyantyoḥ śundhyantīnām
Locativeśundhyantyām śundhyantyoḥ śundhyantīṣu

Compound śundhyanti - śundhyantī -

Adverb -śundhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria