Declension table of ?śundhyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhyantī | śundhyantyau | śundhyantyaḥ |
Vocative | śundhyanti | śundhyantyau | śundhyantyaḥ |
Accusative | śundhyantīm | śundhyantyau | śundhyantīḥ |
Instrumental | śundhyantyā | śundhyantībhyām | śundhyantībhiḥ |
Dative | śundhyantyai | śundhyantībhyām | śundhyantībhyaḥ |
Ablative | śundhyantyāḥ | śundhyantībhyām | śundhyantībhyaḥ |
Genitive | śundhyantyāḥ | śundhyantyoḥ | śundhyantīnām |
Locative | śundhyantyām | śundhyantyoḥ | śundhyantīṣu |