Declension table of ?śundhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhiṣyantī | śundhiṣyantyau | śundhiṣyantyaḥ |
Vocative | śundhiṣyanti | śundhiṣyantyau | śundhiṣyantyaḥ |
Accusative | śundhiṣyantīm | śundhiṣyantyau | śundhiṣyantīḥ |
Instrumental | śundhiṣyantyā | śundhiṣyantībhyām | śundhiṣyantībhiḥ |
Dative | śundhiṣyantyai | śundhiṣyantībhyām | śundhiṣyantībhyaḥ |
Ablative | śundhiṣyantyāḥ | śundhiṣyantībhyām | śundhiṣyantībhyaḥ |
Genitive | śundhiṣyantyāḥ | śundhiṣyantyoḥ | śundhiṣyantīnām |
Locative | śundhiṣyantyām | śundhiṣyantyoḥ | śundhiṣyantīṣu |