Declension table of ?śundhiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhiṣyan | śundhiṣyantau | śundhiṣyantaḥ |
Vocative | śundhiṣyan | śundhiṣyantau | śundhiṣyantaḥ |
Accusative | śundhiṣyantam | śundhiṣyantau | śundhiṣyataḥ |
Instrumental | śundhiṣyatā | śundhiṣyadbhyām | śundhiṣyadbhiḥ |
Dative | śundhiṣyate | śundhiṣyadbhyām | śundhiṣyadbhyaḥ |
Ablative | śundhiṣyataḥ | śundhiṣyadbhyām | śundhiṣyadbhyaḥ |
Genitive | śundhiṣyataḥ | śundhiṣyatoḥ | śundhiṣyatām |
Locative | śundhiṣyati | śundhiṣyatoḥ | śundhiṣyatsu |