Declension table of ?śuśundhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuśundhānam | śuśundhāne | śuśundhānāni |
Vocative | śuśundhāna | śuśundhāne | śuśundhānāni |
Accusative | śuśundhānam | śuśundhāne | śuśundhānāni |
Instrumental | śuśundhānena | śuśundhānābhyām | śuśundhānaiḥ |
Dative | śuśundhānāya | śuśundhānābhyām | śuśundhānebhyaḥ |
Ablative | śuśundhānāt | śuśundhānābhyām | śuśundhānebhyaḥ |
Genitive | śuśundhānasya | śuśundhānayoḥ | śuśundhānānām |
Locative | śuśundhāne | śuśundhānayoḥ | śuśundhāneṣu |