Declension table of ?śuśundhāna

Deva

NeuterSingularDualPlural
Nominativeśuśundhānam śuśundhāne śuśundhānāni
Vocativeśuśundhāna śuśundhāne śuśundhānāni
Accusativeśuśundhānam śuśundhāne śuśundhānāni
Instrumentalśuśundhānena śuśundhānābhyām śuśundhānaiḥ
Dativeśuśundhānāya śuśundhānābhyām śuśundhānebhyaḥ
Ablativeśuśundhānāt śuśundhānābhyām śuśundhānebhyaḥ
Genitiveśuśundhānasya śuśundhānayoḥ śuśundhānānām
Locativeśuśundhāne śuśundhānayoḥ śuśundhāneṣu

Compound śuśundhāna -

Adverb -śuśundhānam -śuśundhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria