Declension table of ?śuśundhuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśundhuṣī śuśundhuṣyau śuśundhuṣyaḥ
Vocativeśuśundhuṣi śuśundhuṣyau śuśundhuṣyaḥ
Accusativeśuśundhuṣīm śuśundhuṣyau śuśundhuṣīḥ
Instrumentalśuśundhuṣyā śuśundhuṣībhyām śuśundhuṣībhiḥ
Dativeśuśundhuṣyai śuśundhuṣībhyām śuśundhuṣībhyaḥ
Ablativeśuśundhuṣyāḥ śuśundhuṣībhyām śuśundhuṣībhyaḥ
Genitiveśuśundhuṣyāḥ śuśundhuṣyoḥ śuśundhuṣīṇām
Locativeśuśundhuṣyām śuśundhuṣyoḥ śuśundhuṣīṣu

Compound śuśundhuṣi - śuśundhuṣī -

Adverb -śuśundhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria