Declension table of ?śundhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhyamānam | śundhyamāne | śundhyamānāni |
Vocative | śundhyamāna | śundhyamāne | śundhyamānāni |
Accusative | śundhyamānam | śundhyamāne | śundhyamānāni |
Instrumental | śundhyamānena | śundhyamānābhyām | śundhyamānaiḥ |
Dative | śundhyamānāya | śundhyamānābhyām | śundhyamānebhyaḥ |
Ablative | śundhyamānāt | śundhyamānābhyām | śundhyamānebhyaḥ |
Genitive | śundhyamānasya | śundhyamānayoḥ | śundhyamānānām |
Locative | śundhyamāne | śundhyamānayoḥ | śundhyamāneṣu |