Declension table of ?śundhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśundhiṣyamāṇaḥ śundhiṣyamāṇau śundhiṣyamāṇāḥ
Vocativeśundhiṣyamāṇa śundhiṣyamāṇau śundhiṣyamāṇāḥ
Accusativeśundhiṣyamāṇam śundhiṣyamāṇau śundhiṣyamāṇān
Instrumentalśundhiṣyamāṇena śundhiṣyamāṇābhyām śundhiṣyamāṇaiḥ śundhiṣyamāṇebhiḥ
Dativeśundhiṣyamāṇāya śundhiṣyamāṇābhyām śundhiṣyamāṇebhyaḥ
Ablativeśundhiṣyamāṇāt śundhiṣyamāṇābhyām śundhiṣyamāṇebhyaḥ
Genitiveśundhiṣyamāṇasya śundhiṣyamāṇayoḥ śundhiṣyamāṇānām
Locativeśundhiṣyamāṇe śundhiṣyamāṇayoḥ śundhiṣyamāṇeṣu

Compound śundhiṣyamāṇa -

Adverb -śundhiṣyamāṇam -śundhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria