Declension table of ?śundhitavat

Deva

MasculineSingularDualPlural
Nominativeśundhitavān śundhitavantau śundhitavantaḥ
Vocativeśundhitavan śundhitavantau śundhitavantaḥ
Accusativeśundhitavantam śundhitavantau śundhitavataḥ
Instrumentalśundhitavatā śundhitavadbhyām śundhitavadbhiḥ
Dativeśundhitavate śundhitavadbhyām śundhitavadbhyaḥ
Ablativeśundhitavataḥ śundhitavadbhyām śundhitavadbhyaḥ
Genitiveśundhitavataḥ śundhitavatoḥ śundhitavatām
Locativeśundhitavati śundhitavatoḥ śundhitavatsu

Compound śundhitavat -

Adverb -śundhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria