Declension table of ?śundhiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhiṣyamāṇam | śundhiṣyamāṇe | śundhiṣyamāṇāni |
Vocative | śundhiṣyamāṇa | śundhiṣyamāṇe | śundhiṣyamāṇāni |
Accusative | śundhiṣyamāṇam | śundhiṣyamāṇe | śundhiṣyamāṇāni |
Instrumental | śundhiṣyamāṇena | śundhiṣyamāṇābhyām | śundhiṣyamāṇaiḥ |
Dative | śundhiṣyamāṇāya | śundhiṣyamāṇābhyām | śundhiṣyamāṇebhyaḥ |
Ablative | śundhiṣyamāṇāt | śundhiṣyamāṇābhyām | śundhiṣyamāṇebhyaḥ |
Genitive | śundhiṣyamāṇasya | śundhiṣyamāṇayoḥ | śundhiṣyamāṇānām |
Locative | śundhiṣyamāṇe | śundhiṣyamāṇayoḥ | śundhiṣyamāṇeṣu |