Declension table of ?śundhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśundhiṣyamāṇam śundhiṣyamāṇe śundhiṣyamāṇāni
Vocativeśundhiṣyamāṇa śundhiṣyamāṇe śundhiṣyamāṇāni
Accusativeśundhiṣyamāṇam śundhiṣyamāṇe śundhiṣyamāṇāni
Instrumentalśundhiṣyamāṇena śundhiṣyamāṇābhyām śundhiṣyamāṇaiḥ
Dativeśundhiṣyamāṇāya śundhiṣyamāṇābhyām śundhiṣyamāṇebhyaḥ
Ablativeśundhiṣyamāṇāt śundhiṣyamāṇābhyām śundhiṣyamāṇebhyaḥ
Genitiveśundhiṣyamāṇasya śundhiṣyamāṇayoḥ śundhiṣyamāṇānām
Locativeśundhiṣyamāṇe śundhiṣyamāṇayoḥ śundhiṣyamāṇeṣu

Compound śundhiṣyamāṇa -

Adverb -śundhiṣyamāṇam -śundhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria