Declension table of ?śuśundhānā

Deva

FeminineSingularDualPlural
Nominativeśuśundhānā śuśundhāne śuśundhānāḥ
Vocativeśuśundhāne śuśundhāne śuśundhānāḥ
Accusativeśuśundhānām śuśundhāne śuśundhānāḥ
Instrumentalśuśundhānayā śuśundhānābhyām śuśundhānābhiḥ
Dativeśuśundhānāyai śuśundhānābhyām śuśundhānābhyaḥ
Ablativeśuśundhānāyāḥ śuśundhānābhyām śuśundhānābhyaḥ
Genitiveśuśundhānāyāḥ śuśundhānayoḥ śuśundhānānām
Locativeśuśundhānāyām śuśundhānayoḥ śuśundhānāsu

Adverb -śuśundhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria