Declension table of ?śundhyamāna

Deva

NeuterSingularDualPlural
Nominativeśundhyamānam śundhyamāne śundhyamānāni
Vocativeśundhyamāna śundhyamāne śundhyamānāni
Accusativeśundhyamānam śundhyamāne śundhyamānāni
Instrumentalśundhyamānena śundhyamānābhyām śundhyamānaiḥ
Dativeśundhyamānāya śundhyamānābhyām śundhyamānebhyaḥ
Ablativeśundhyamānāt śundhyamānābhyām śundhyamānebhyaḥ
Genitiveśundhyamānasya śundhyamānayoḥ śundhyamānānām
Locativeśundhyamāne śundhyamānayoḥ śundhyamāneṣu

Compound śundhyamāna -

Adverb -śundhyamānam -śundhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria