Declension table of ?śundhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhitavyam | śundhitavye | śundhitavyāni |
Vocative | śundhitavya | śundhitavye | śundhitavyāni |
Accusative | śundhitavyam | śundhitavye | śundhitavyāni |
Instrumental | śundhitavyena | śundhitavyābhyām | śundhitavyaiḥ |
Dative | śundhitavyāya | śundhitavyābhyām | śundhitavyebhyaḥ |
Ablative | śundhitavyāt | śundhitavyābhyām | śundhitavyebhyaḥ |
Genitive | śundhitavyasya | śundhitavyayoḥ | śundhitavyānām |
Locative | śundhitavye | śundhitavyayoḥ | śundhitavyeṣu |