Declension table of ?śundhyamāna

Deva

MasculineSingularDualPlural
Nominativeśundhyamānaḥ śundhyamānau śundhyamānāḥ
Vocativeśundhyamāna śundhyamānau śundhyamānāḥ
Accusativeśundhyamānam śundhyamānau śundhyamānān
Instrumentalśundhyamānena śundhyamānābhyām śundhyamānaiḥ śundhyamānebhiḥ
Dativeśundhyamānāya śundhyamānābhyām śundhyamānebhyaḥ
Ablativeśundhyamānāt śundhyamānābhyām śundhyamānebhyaḥ
Genitiveśundhyamānasya śundhyamānayoḥ śundhyamānānām
Locativeśundhyamāne śundhyamānayoḥ śundhyamāneṣu

Compound śundhyamāna -

Adverb -śundhyamānam -śundhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria