Declension table of ?śundhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśundhiṣyamāṇā śundhiṣyamāṇe śundhiṣyamāṇāḥ
Vocativeśundhiṣyamāṇe śundhiṣyamāṇe śundhiṣyamāṇāḥ
Accusativeśundhiṣyamāṇām śundhiṣyamāṇe śundhiṣyamāṇāḥ
Instrumentalśundhiṣyamāṇayā śundhiṣyamāṇābhyām śundhiṣyamāṇābhiḥ
Dativeśundhiṣyamāṇāyai śundhiṣyamāṇābhyām śundhiṣyamāṇābhyaḥ
Ablativeśundhiṣyamāṇāyāḥ śundhiṣyamāṇābhyām śundhiṣyamāṇābhyaḥ
Genitiveśundhiṣyamāṇāyāḥ śundhiṣyamāṇayoḥ śundhiṣyamāṇānām
Locativeśundhiṣyamāṇāyām śundhiṣyamāṇayoḥ śundhiṣyamāṇāsu

Adverb -śundhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria