Conjugation tables of śudh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśudhyāmi śudhyāvaḥ śudhyāmaḥ
Secondśudhyasi śudhyathaḥ śudhyatha
Thirdśudhyati śudhyataḥ śudhyanti


PassiveSingularDualPlural
Firstśudhye śudhyāvahe śudhyāmahe
Secondśudhyase śudhyethe śudhyadhve
Thirdśudhyate śudhyete śudhyante


Imperfect

ActiveSingularDualPlural
Firstaśudhyam aśudhyāva aśudhyāma
Secondaśudhyaḥ aśudhyatam aśudhyata
Thirdaśudhyat aśudhyatām aśudhyan


PassiveSingularDualPlural
Firstaśudhye aśudhyāvahi aśudhyāmahi
Secondaśudhyathāḥ aśudhyethām aśudhyadhvam
Thirdaśudhyata aśudhyetām aśudhyanta


Optative

ActiveSingularDualPlural
Firstśudhyeyam śudhyeva śudhyema
Secondśudhyeḥ śudhyetam śudhyeta
Thirdśudhyet śudhyetām śudhyeyuḥ


PassiveSingularDualPlural
Firstśudhyeya śudhyevahi śudhyemahi
Secondśudhyethāḥ śudhyeyāthām śudhyedhvam
Thirdśudhyeta śudhyeyātām śudhyeran


Imperative

ActiveSingularDualPlural
Firstśudhyāni śudhyāva śudhyāma
Secondśudhya śudhyatam śudhyata
Thirdśudhyatu śudhyatām śudhyantu


PassiveSingularDualPlural
Firstśudhyai śudhyāvahai śudhyāmahai
Secondśudhyasva śudhyethām śudhyadhvam
Thirdśudhyatām śudhyetām śudhyantām


Future

ActiveSingularDualPlural
Firstśotsyāmi śotsyāvaḥ śotsyāmaḥ
Secondśotsyasi śotsyathaḥ śotsyatha
Thirdśotsyati śotsyataḥ śotsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśoddhāsmi śoddhāsvaḥ śoddhāsmaḥ
Secondśoddhāsi śoddhāsthaḥ śoddhāstha
Thirdśoddhā śoddhārau śoddhāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśodha śuśudhiva śuśudhima
Secondśuśodhitha śuśudhathuḥ śuśudha
Thirdśuśodha śuśudhatuḥ śuśudhuḥ


Aorist

ActiveSingularDualPlural
Firstaśudham aśudhāva aśudhāma
Secondaśudhaḥ aśudhatam aśudhata
Thirdaśudhat aśudhatām aśudhan


MiddleSingularDualPlural
Firstaśudhe aśudhāvahi aśudhāmahi
Secondaśudhathāḥ aśudhethām aśudhadhvam
Thirdaśudhata aśudhetām aśudhanta


Benedictive

ActiveSingularDualPlural
Firstśudhyāsam śudhyāsva śudhyāsma
Secondśudhyāḥ śudhyāstam śudhyāsta
Thirdśudhyāt śudhyāstām śudhyāsuḥ

Participles

Past Passive Participle
śuddha m. n. śuddhā f.

Past Active Participle
śuddhavat m. n. śuddhavatī f.

Present Active Participle
śudhyat m. n. śudhyantī f.

Present Passive Participle
śudhyamāna m. n. śudhyamānā f.

Future Active Participle
śotsyat m. n. śotsyantī f.

Future Passive Participle
śoddhavya m. n. śoddhavyā f.

Future Passive Participle
śodhya m. n. śodhyā f.

Future Passive Participle
śodhanīya m. n. śodhanīyā f.

Perfect Active Participle
śuśudhvas m. n. śuśudhuṣī f.

Indeclinable forms

Infinitive
śoddhum

Absolutive
śuddhvā

Absolutive
-śudhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśodhayāmi śodhayāvaḥ śodhayāmaḥ
Secondśodhayasi śodhayathaḥ śodhayatha
Thirdśodhayati śodhayataḥ śodhayanti


MiddleSingularDualPlural
Firstśodhaye śodhayāvahe śodhayāmahe
Secondśodhayase śodhayethe śodhayadhve
Thirdśodhayate śodhayete śodhayante


PassiveSingularDualPlural
Firstśodhye śodhyāvahe śodhyāmahe
Secondśodhyase śodhyethe śodhyadhve
Thirdśodhyate śodhyete śodhyante


Imperfect

ActiveSingularDualPlural
Firstaśodhayam aśodhayāva aśodhayāma
Secondaśodhayaḥ aśodhayatam aśodhayata
Thirdaśodhayat aśodhayatām aśodhayan


MiddleSingularDualPlural
Firstaśodhaye aśodhayāvahi aśodhayāmahi
Secondaśodhayathāḥ aśodhayethām aśodhayadhvam
Thirdaśodhayata aśodhayetām aśodhayanta


PassiveSingularDualPlural
Firstaśodhye aśodhyāvahi aśodhyāmahi
Secondaśodhyathāḥ aśodhyethām aśodhyadhvam
Thirdaśodhyata aśodhyetām aśodhyanta


Optative

ActiveSingularDualPlural
Firstśodhayeyam śodhayeva śodhayema
Secondśodhayeḥ śodhayetam śodhayeta
Thirdśodhayet śodhayetām śodhayeyuḥ


MiddleSingularDualPlural
Firstśodhayeya śodhayevahi śodhayemahi
Secondśodhayethāḥ śodhayeyāthām śodhayedhvam
Thirdśodhayeta śodhayeyātām śodhayeran


PassiveSingularDualPlural
Firstśodhyeya śodhyevahi śodhyemahi
Secondśodhyethāḥ śodhyeyāthām śodhyedhvam
Thirdśodhyeta śodhyeyātām śodhyeran


Imperative

ActiveSingularDualPlural
Firstśodhayāni śodhayāva śodhayāma
Secondśodhaya śodhayatam śodhayata
Thirdśodhayatu śodhayatām śodhayantu


MiddleSingularDualPlural
Firstśodhayai śodhayāvahai śodhayāmahai
Secondśodhayasva śodhayethām śodhayadhvam
Thirdśodhayatām śodhayetām śodhayantām


PassiveSingularDualPlural
Firstśodhyai śodhyāvahai śodhyāmahai
Secondśodhyasva śodhyethām śodhyadhvam
Thirdśodhyatām śodhyetām śodhyantām


Future

ActiveSingularDualPlural
Firstśodhayiṣyāmi śodhayiṣyāvaḥ śodhayiṣyāmaḥ
Secondśodhayiṣyasi śodhayiṣyathaḥ śodhayiṣyatha
Thirdśodhayiṣyati śodhayiṣyataḥ śodhayiṣyanti


MiddleSingularDualPlural
Firstśodhayiṣye śodhayiṣyāvahe śodhayiṣyāmahe
Secondśodhayiṣyase śodhayiṣyethe śodhayiṣyadhve
Thirdśodhayiṣyate śodhayiṣyete śodhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśodhayitāsmi śodhayitāsvaḥ śodhayitāsmaḥ
Secondśodhayitāsi śodhayitāsthaḥ śodhayitāstha
Thirdśodhayitā śodhayitārau śodhayitāraḥ

Participles

Past Passive Participle
śodhita m. n. śodhitā f.

Past Active Participle
śodhitavat m. n. śodhitavatī f.

Present Active Participle
śodhayat m. n. śodhayantī f.

Present Middle Participle
śodhayamāna m. n. śodhayamānā f.

Present Passive Participle
śodhyamāna m. n. śodhyamānā f.

Future Active Participle
śodhayiṣyat m. n. śodhayiṣyantī f.

Future Middle Participle
śodhayiṣyamāṇa m. n. śodhayiṣyamāṇā f.

Future Passive Participle
śodhya m. n. śodhyā f.

Future Passive Participle
śodhanīya m. n. śodhanīyā f.

Future Passive Participle
śodhayitavya m. n. śodhayitavyā f.

Indeclinable forms

Infinitive
śodhayitum

Absolutive
śodhayitvā

Absolutive
-śodhya

Periphrastic Perfect
śodhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria