Declension table of ?śodhayamāna

Deva

NeuterSingularDualPlural
Nominativeśodhayamānam śodhayamāne śodhayamānāni
Vocativeśodhayamāna śodhayamāne śodhayamānāni
Accusativeśodhayamānam śodhayamāne śodhayamānāni
Instrumentalśodhayamānena śodhayamānābhyām śodhayamānaiḥ
Dativeśodhayamānāya śodhayamānābhyām śodhayamānebhyaḥ
Ablativeśodhayamānāt śodhayamānābhyām śodhayamānebhyaḥ
Genitiveśodhayamānasya śodhayamānayoḥ śodhayamānānām
Locativeśodhayamāne śodhayamānayoḥ śodhayamāneṣu

Compound śodhayamāna -

Adverb -śodhayamānam -śodhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria