Declension table of ?śodhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśodhayiṣyamāṇā śodhayiṣyamāṇe śodhayiṣyamāṇāḥ
Vocativeśodhayiṣyamāṇe śodhayiṣyamāṇe śodhayiṣyamāṇāḥ
Accusativeśodhayiṣyamāṇām śodhayiṣyamāṇe śodhayiṣyamāṇāḥ
Instrumentalśodhayiṣyamāṇayā śodhayiṣyamāṇābhyām śodhayiṣyamāṇābhiḥ
Dativeśodhayiṣyamāṇāyai śodhayiṣyamāṇābhyām śodhayiṣyamāṇābhyaḥ
Ablativeśodhayiṣyamāṇāyāḥ śodhayiṣyamāṇābhyām śodhayiṣyamāṇābhyaḥ
Genitiveśodhayiṣyamāṇāyāḥ śodhayiṣyamāṇayoḥ śodhayiṣyamāṇānām
Locativeśodhayiṣyamāṇāyām śodhayiṣyamāṇayoḥ śodhayiṣyamāṇāsu

Adverb -śodhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria