Declension table of ?śuddhavat

Deva

NeuterSingularDualPlural
Nominativeśuddhavat śuddhavantī śuddhavatī śuddhavanti
Vocativeśuddhavat śuddhavantī śuddhavatī śuddhavanti
Accusativeśuddhavat śuddhavantī śuddhavatī śuddhavanti
Instrumentalśuddhavatā śuddhavadbhyām śuddhavadbhiḥ
Dativeśuddhavate śuddhavadbhyām śuddhavadbhyaḥ
Ablativeśuddhavataḥ śuddhavadbhyām śuddhavadbhyaḥ
Genitiveśuddhavataḥ śuddhavatoḥ śuddhavatām
Locativeśuddhavati śuddhavatoḥ śuddhavatsu

Adverb -śuddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria