Declension table of ?śodhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśodhayiṣyantī śodhayiṣyantyau śodhayiṣyantyaḥ
Vocativeśodhayiṣyanti śodhayiṣyantyau śodhayiṣyantyaḥ
Accusativeśodhayiṣyantīm śodhayiṣyantyau śodhayiṣyantīḥ
Instrumentalśodhayiṣyantyā śodhayiṣyantībhyām śodhayiṣyantībhiḥ
Dativeśodhayiṣyantyai śodhayiṣyantībhyām śodhayiṣyantībhyaḥ
Ablativeśodhayiṣyantyāḥ śodhayiṣyantībhyām śodhayiṣyantībhyaḥ
Genitiveśodhayiṣyantyāḥ śodhayiṣyantyoḥ śodhayiṣyantīnām
Locativeśodhayiṣyantyām śodhayiṣyantyoḥ śodhayiṣyantīṣu

Compound śodhayiṣyanti - śodhayiṣyantī -

Adverb -śodhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria