Declension table of ?śodhayantī

Deva

FeminineSingularDualPlural
Nominativeśodhayantī śodhayantyau śodhayantyaḥ
Vocativeśodhayanti śodhayantyau śodhayantyaḥ
Accusativeśodhayantīm śodhayantyau śodhayantīḥ
Instrumentalśodhayantyā śodhayantībhyām śodhayantībhiḥ
Dativeśodhayantyai śodhayantībhyām śodhayantībhyaḥ
Ablativeśodhayantyāḥ śodhayantībhyām śodhayantībhyaḥ
Genitiveśodhayantyāḥ śodhayantyoḥ śodhayantīnām
Locativeśodhayantyām śodhayantyoḥ śodhayantīṣu

Compound śodhayanti - śodhayantī -

Adverb -śodhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria