Declension table of ?śodhayamānā

Deva

FeminineSingularDualPlural
Nominativeśodhayamānā śodhayamāne śodhayamānāḥ
Vocativeśodhayamāne śodhayamāne śodhayamānāḥ
Accusativeśodhayamānām śodhayamāne śodhayamānāḥ
Instrumentalśodhayamānayā śodhayamānābhyām śodhayamānābhiḥ
Dativeśodhayamānāyai śodhayamānābhyām śodhayamānābhyaḥ
Ablativeśodhayamānāyāḥ śodhayamānābhyām śodhayamānābhyaḥ
Genitiveśodhayamānāyāḥ śodhayamānayoḥ śodhayamānānām
Locativeśodhayamānāyām śodhayamānayoḥ śodhayamānāsu

Adverb -śodhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria