तिङन्तावली शुध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशुध्यति शुध्यतः शुध्यन्ति
मध्यमशुध्यसि शुध्यथः शुध्यथ
उत्तमशुध्यामि शुध्यावः शुध्यामः


कर्मणिएकद्विबहु
प्रथमशुध्यते शुध्येते शुध्यन्ते
मध्यमशुध्यसे शुध्येथे शुध्यध्वे
उत्तमशुध्ये शुध्यावहे शुध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुध्यत् अशुध्यताम् अशुध्यन्
मध्यमअशुध्यः अशुध्यतम् अशुध्यत
उत्तमअशुध्यम् अशुध्याव अशुध्याम


कर्मणिएकद्विबहु
प्रथमअशुध्यत अशुध्येताम् अशुध्यन्त
मध्यमअशुध्यथाः अशुध्येथाम् अशुध्यध्वम्
उत्तमअशुध्ये अशुध्यावहि अशुध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुध्येत् शुध्येताम् शुध्येयुः
मध्यमशुध्येः शुध्येतम् शुध्येत
उत्तमशुध्येयम् शुध्येव शुध्येम


कर्मणिएकद्विबहु
प्रथमशुध्येत शुध्येयाताम् शुध्येरन्
मध्यमशुध्येथाः शुध्येयाथाम् शुध्येध्वम्
उत्तमशुध्येय शुध्येवहि शुध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुध्यतु शुध्यताम् शुध्यन्तु
मध्यमशुध्य शुध्यतम् शुध्यत
उत्तमशुध्यानि शुध्याव शुध्याम


कर्मणिएकद्विबहु
प्रथमशुध्यताम् शुध्येताम् शुध्यन्ताम्
मध्यमशुध्यस्व शुध्येथाम् शुध्यध्वम्
उत्तमशुध्यै शुध्यावहै शुध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशोत्स्यति शोत्स्यतः शोत्स्यन्ति
मध्यमशोत्स्यसि शोत्स्यथः शोत्स्यथ
उत्तमशोत्स्यामि शोत्स्यावः शोत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशोद्धा शोद्धारौ शोद्धारः
मध्यमशोद्धासि शोद्धास्थः शोद्धास्थ
उत्तमशोद्धास्मि शोद्धास्वः शोद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशोध शुशुधतुः शुशुधुः
मध्यमशुशोधिथ शुशुधथुः शुशुध
उत्तमशुशोध शुशुधिव शुशुधिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशुधत् अशुधताम् अशुधन्
मध्यमअशुधः अशुधतम् अशुधत
उत्तमअशुधम् अशुधाव अशुधाम


आत्मनेपदेएकद्विबहु
प्रथमअशुधत अशुधेताम् अशुधन्त
मध्यमअशुधथाः अशुधेथाम् अशुधध्वम्
उत्तमअशुधे अशुधावहि अशुधामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशुध्यात् शुध्यास्ताम् शुध्यासुः
मध्यमशुध्याः शुध्यास्तम् शुध्यास्त
उत्तमशुध्यासम् शुध्यास्व शुध्यास्म

कृदन्त

क्त
शुद्ध m. n. शुद्धा f.

क्तवतु
शुद्धवत् m. n. शुद्धवती f.

शतृ
शुध्यत् m. n. शुध्यन्ती f.

शानच् कर्मणि
शुध्यमान m. n. शुध्यमाना f.

लुडादेश पर
शोत्स्यत् m. n. शोत्स्यन्ती f.

यत्
शोद्धव्य m. n. शोद्धव्या f.

यत्
शोध्य m. n. शोध्या f.

अनीयर्
शोधनीय m. n. शोधनीया f.

लिडादेश पर
शुशुध्वस् m. n. शुशुधुषी f.

अव्यय

तुमुन्
शोद्धुम्

क्त्वा
शुद्ध्वा

ल्यप्
॰शुध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशोधयति शोधयतः शोधयन्ति
मध्यमशोधयसि शोधयथः शोधयथ
उत्तमशोधयामि शोधयावः शोधयामः


आत्मनेपदेएकद्विबहु
प्रथमशोधयते शोधयेते शोधयन्ते
मध्यमशोधयसे शोधयेथे शोधयध्वे
उत्तमशोधये शोधयावहे शोधयामहे


कर्मणिएकद्विबहु
प्रथमशोध्यते शोध्येते शोध्यन्ते
मध्यमशोध्यसे शोध्येथे शोध्यध्वे
उत्तमशोध्ये शोध्यावहे शोध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशोधयत् अशोधयताम् अशोधयन्
मध्यमअशोधयः अशोधयतम् अशोधयत
उत्तमअशोधयम् अशोधयाव अशोधयाम


आत्मनेपदेएकद्विबहु
प्रथमअशोधयत अशोधयेताम् अशोधयन्त
मध्यमअशोधयथाः अशोधयेथाम् अशोधयध्वम्
उत्तमअशोधये अशोधयावहि अशोधयामहि


कर्मणिएकद्विबहु
प्रथमअशोध्यत अशोध्येताम् अशोध्यन्त
मध्यमअशोध्यथाः अशोध्येथाम् अशोध्यध्वम्
उत्तमअशोध्ये अशोध्यावहि अशोध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशोधयेत् शोधयेताम् शोधयेयुः
मध्यमशोधयेः शोधयेतम् शोधयेत
उत्तमशोधयेयम् शोधयेव शोधयेम


आत्मनेपदेएकद्विबहु
प्रथमशोधयेत शोधयेयाताम् शोधयेरन्
मध्यमशोधयेथाः शोधयेयाथाम् शोधयेध्वम्
उत्तमशोधयेय शोधयेवहि शोधयेमहि


कर्मणिएकद्विबहु
प्रथमशोध्येत शोध्येयाताम् शोध्येरन्
मध्यमशोध्येथाः शोध्येयाथाम् शोध्येध्वम्
उत्तमशोध्येय शोध्येवहि शोध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशोधयतु शोधयताम् शोधयन्तु
मध्यमशोधय शोधयतम् शोधयत
उत्तमशोधयानि शोधयाव शोधयाम


आत्मनेपदेएकद्विबहु
प्रथमशोधयताम् शोधयेताम् शोधयन्ताम्
मध्यमशोधयस्व शोधयेथाम् शोधयध्वम्
उत्तमशोधयै शोधयावहै शोधयामहै


कर्मणिएकद्विबहु
प्रथमशोध्यताम् शोध्येताम् शोध्यन्ताम्
मध्यमशोध्यस्व शोध्येथाम् शोध्यध्वम्
उत्तमशोध्यै शोध्यावहै शोध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशोधयिष्यति शोधयिष्यतः शोधयिष्यन्ति
मध्यमशोधयिष्यसि शोधयिष्यथः शोधयिष्यथ
उत्तमशोधयिष्यामि शोधयिष्यावः शोधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशोधयिष्यते शोधयिष्येते शोधयिष्यन्ते
मध्यमशोधयिष्यसे शोधयिष्येथे शोधयिष्यध्वे
उत्तमशोधयिष्ये शोधयिष्यावहे शोधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशोधयिता शोधयितारौ शोधयितारः
मध्यमशोधयितासि शोधयितास्थः शोधयितास्थ
उत्तमशोधयितास्मि शोधयितास्वः शोधयितास्मः

कृदन्त

क्त
शोधित m. n. शोधिता f.

क्तवतु
शोधितवत् m. n. शोधितवती f.

शतृ
शोधयत् m. n. शोधयन्ती f.

शानच्
शोधयमान m. n. शोधयमाना f.

शानच् कर्मणि
शोध्यमान m. n. शोध्यमाना f.

लुडादेश पर
शोधयिष्यत् m. n. शोधयिष्यन्ती f.

लुडादेश आत्म
शोधयिष्यमाण m. n. शोधयिष्यमाणा f.

यत्
शोध्य m. n. शोध्या f.

अनीयर्
शोधनीय m. n. शोधनीया f.

तव्य
शोधयितव्य m. n. शोधयितव्या f.

अव्यय

तुमुन्
शोधयितुम्

क्त्वा
शोधयित्वा

ल्यप्
॰शोध्य

लिट्
शोधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria