Declension table of ?śuśudhvas

Deva

NeuterSingularDualPlural
Nominativeśuśudhvat śuśudhvasī śuśudhvaṃsi
Vocativeśuśudhvat śuśudhvasī śuśudhvaṃsi
Accusativeśuśudhvat śuśudhvasī śuśudhvaṃsi
Instrumentalśuśudhvasā śuśudhvadbhyām śuśudhvadbhiḥ
Dativeśuśudhvase śuśudhvadbhyām śuśudhvadbhyaḥ
Ablativeśuśudhvasaḥ śuśudhvadbhyām śuśudhvadbhyaḥ
Genitiveśuśudhvasaḥ śuśudhvasoḥ śuśudhvasām
Locativeśuśudhvasi śuśudhvasoḥ śuśudhvatsu

Compound śuśudhvad -

Adverb -śuśudhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria