Declension table of ?śodhayamāna

Deva

MasculineSingularDualPlural
Nominativeśodhayamānaḥ śodhayamānau śodhayamānāḥ
Vocativeśodhayamāna śodhayamānau śodhayamānāḥ
Accusativeśodhayamānam śodhayamānau śodhayamānān
Instrumentalśodhayamānena śodhayamānābhyām śodhayamānaiḥ śodhayamānebhiḥ
Dativeśodhayamānāya śodhayamānābhyām śodhayamānebhyaḥ
Ablativeśodhayamānāt śodhayamānābhyām śodhayamānebhyaḥ
Genitiveśodhayamānasya śodhayamānayoḥ śodhayamānānām
Locativeśodhayamāne śodhayamānayoḥ śodhayamāneṣu

Compound śodhayamāna -

Adverb -śodhayamānam -śodhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria