Declension table of ?śudhyantī

Deva

FeminineSingularDualPlural
Nominativeśudhyantī śudhyantyau śudhyantyaḥ
Vocativeśudhyanti śudhyantyau śudhyantyaḥ
Accusativeśudhyantīm śudhyantyau śudhyantīḥ
Instrumentalśudhyantyā śudhyantībhyām śudhyantībhiḥ
Dativeśudhyantyai śudhyantībhyām śudhyantībhyaḥ
Ablativeśudhyantyāḥ śudhyantībhyām śudhyantībhyaḥ
Genitiveśudhyantyāḥ śudhyantyoḥ śudhyantīnām
Locativeśudhyantyām śudhyantyoḥ śudhyantīṣu

Compound śudhyanti - śudhyantī -

Adverb -śudhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria