Declension table of ?śuddhavatī

Deva

FeminineSingularDualPlural
Nominativeśuddhavatī śuddhavatyau śuddhavatyaḥ
Vocativeśuddhavati śuddhavatyau śuddhavatyaḥ
Accusativeśuddhavatīm śuddhavatyau śuddhavatīḥ
Instrumentalśuddhavatyā śuddhavatībhyām śuddhavatībhiḥ
Dativeśuddhavatyai śuddhavatībhyām śuddhavatībhyaḥ
Ablativeśuddhavatyāḥ śuddhavatībhyām śuddhavatībhyaḥ
Genitiveśuddhavatyāḥ śuddhavatyoḥ śuddhavatīnām
Locativeśuddhavatyām śuddhavatyoḥ śuddhavatīṣu

Compound śuddhavati - śuddhavatī -

Adverb -śuddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria