Declension table of ?śodhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśodhayiṣyamāṇaḥ śodhayiṣyamāṇau śodhayiṣyamāṇāḥ
Vocativeśodhayiṣyamāṇa śodhayiṣyamāṇau śodhayiṣyamāṇāḥ
Accusativeśodhayiṣyamāṇam śodhayiṣyamāṇau śodhayiṣyamāṇān
Instrumentalśodhayiṣyamāṇena śodhayiṣyamāṇābhyām śodhayiṣyamāṇaiḥ śodhayiṣyamāṇebhiḥ
Dativeśodhayiṣyamāṇāya śodhayiṣyamāṇābhyām śodhayiṣyamāṇebhyaḥ
Ablativeśodhayiṣyamāṇāt śodhayiṣyamāṇābhyām śodhayiṣyamāṇebhyaḥ
Genitiveśodhayiṣyamāṇasya śodhayiṣyamāṇayoḥ śodhayiṣyamāṇānām
Locativeśodhayiṣyamāṇe śodhayiṣyamāṇayoḥ śodhayiṣyamāṇeṣu

Compound śodhayiṣyamāṇa -

Adverb -śodhayiṣyamāṇam -śodhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria