Declension table of ?śodhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśodhayiṣyat śodhayiṣyantī śodhayiṣyatī śodhayiṣyanti
Vocativeśodhayiṣyat śodhayiṣyantī śodhayiṣyatī śodhayiṣyanti
Accusativeśodhayiṣyat śodhayiṣyantī śodhayiṣyatī śodhayiṣyanti
Instrumentalśodhayiṣyatā śodhayiṣyadbhyām śodhayiṣyadbhiḥ
Dativeśodhayiṣyate śodhayiṣyadbhyām śodhayiṣyadbhyaḥ
Ablativeśodhayiṣyataḥ śodhayiṣyadbhyām śodhayiṣyadbhyaḥ
Genitiveśodhayiṣyataḥ śodhayiṣyatoḥ śodhayiṣyatām
Locativeśodhayiṣyati śodhayiṣyatoḥ śodhayiṣyatsu

Adverb -śodhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria