Declension table of ?śudhyamānā

Deva

FeminineSingularDualPlural
Nominativeśudhyamānā śudhyamāne śudhyamānāḥ
Vocativeśudhyamāne śudhyamāne śudhyamānāḥ
Accusativeśudhyamānām śudhyamāne śudhyamānāḥ
Instrumentalśudhyamānayā śudhyamānābhyām śudhyamānābhiḥ
Dativeśudhyamānāyai śudhyamānābhyām śudhyamānābhyaḥ
Ablativeśudhyamānāyāḥ śudhyamānābhyām śudhyamānābhyaḥ
Genitiveśudhyamānāyāḥ śudhyamānayoḥ śudhyamānānām
Locativeśudhyamānāyām śudhyamānayoḥ śudhyamānāsu

Adverb -śudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria