Declension table of śuddhā

Deva

FeminineSingularDualPlural
Nominativeśuddhā śuddhe śuddhāḥ
Vocativeśuddhe śuddhe śuddhāḥ
Accusativeśuddhām śuddhe śuddhāḥ
Instrumentalśuddhayā śuddhābhyām śuddhābhiḥ
Dativeśuddhāyai śuddhābhyām śuddhābhyaḥ
Ablativeśuddhāyāḥ śuddhābhyām śuddhābhyaḥ
Genitiveśuddhāyāḥ śuddhayoḥ śuddhānām
Locativeśuddhāyām śuddhayoḥ śuddhāsu

Adverb -śuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria